MP Board class 10 Sanskrit Solutions 2022 | Sanskrit Paper Solution

प्री- बोर्ड परीक्षा – 2021-22

कक्षा – दसवीं

विषय – सं‍स्‍कृत

निर्देशा: 1. सर्वे प्रश्‍ना साधनीया ।

प्र. 1 उचितं विकल्‍प चित्‍वा लिखत –

क ‘पठित्‍वा’ इत्‍यस्मिन् पदे प्रत्‍यय: अस्ति –

(अ)क्‍त    (ब) क्‍त्वा (स) शतृ (द) शानच्

ख  ‘हत:’ इत्‍यस्मिन पदे प्रत्‍यय: अस्ति –

(अ) तुमन् (ब) तव्‍यत् (स) क्‍त (द) मतुप्

ग ‘आदाय’ इत्‍यस्मिन् पदे प्रत्‍यय: अस्ति –

(अ)अनीयर्  (ब) शतृ  (स) यत् (द) ल्‍यप्

घ  ‘हसन्’ इत्‍यस्मिन् पदे प्रत्‍यय: अस्ति –

(अ) क्‍तवतु (ब) क्‍त  (स) शानच् (द) शतृ

ड़ ‘विचित्र: साक्षी’ अनयो: पदयो: विशेषणम् अस्ति –

(अ) साक्षी (ब) विचित्र: (स) उभौ (द) कोऽपि न

च  ‘क्रुद्ध: कृषीवल:’  अनयो: पदयो: विशेषणम् अस्ति –

(अ) क्रुद्ध: (ब) विचित्र:   (स) उभौ  (द) कोऽपि न

प्र. 2 रिक्‍त स्‍थांन पूरयत-

क ‘बलीवर्द:’  पदस्‍य पर्याय पदं …….अस्ति । (गौ: वृषभ:)

ख ‘चक्षुष्’ पदस्‍य पर्याय पदं …..अस्ति । (नेत्रम्, मुखम् )

ग  ‘पक्‍व:’ पदस्‍य पर्याय पदं …….अस्ति । (कोमला, अपक्‍व:)

घ ‘सम्‍पन्‍नम्’ पदस्‍य विलोम पदं …..अस्ति । (विशेषणम्, विपन्‍नम्)

ड़ ‘पिता’ पुत्राय बाल्‍ये …… यच्‍छति । (विद्याधनम्, धर्मधनम्)

च बुद्धिमती…..व्‍याघ्रं ददर्श । (गहनकानने, कुण्‍डलपुरग्रामे)

प्र.3 युग्‍ममेलनं  कुरूत-

       (अ)                उत्‍तर
क         ममषष्‍ठी विभक्ति: एकवचनम्
ख      रामेण तृतीया विभक्ति:
ग        लता: प्रथमा, द्वितीया बहुवचनम्
घ     कस्‍मात्पंचमी विभक्ति:
ड़   प्र +आचार्य:प्राचार्य:
च    अनु, प्रतिउपसर्ग: अस्ति

 प्र. 4  एकवाक्‍येन उत्तरं लिखत-

क     ‘गम्’ धातो: लृट् लकारे प्रथम पुरूष द्विवचने रूपं किं भवति ? Ans- गमिष्‍यत:

ख     ‘हस्’ धातो: लट्लकारे प्रथम पुरूष बहुवचने रूपं किं भवति ? Ans-हसन्ति

ग      पठ् धातो: लोट्लकारे मध्‍यम पुरूष एकवचने रूपं किं भवति ? Ans- पठ्

घ     ‘पा’ धातो: लड़्लकारे उत्तम पुरूष एकवचने रूपं किं भवति ? Ans-अपीबयम्

ड़     ‘तत्र नाम राजपुत्र: वसति स्‍म’ अस्मिन् वाक्‍ये अव्‍ययपदं किम् अस्ति ? Ans- तत्र

च     ‘पच्’ धातो: लट् लकारे मध्‍यम पुरूष एकवचने रूपं किं भ‍वति ? Ans- पचसि

प्र. 5 शुद्ध उत्तरे ‘आम्’ अशुद्ध उत्‍तरे ‘न’ इति लिखत ?

क    ‘हिम+आलय:’ इत्‍यत्र दीर्घ सन्धि: अस्ति ? Ans- आम्

ख    ‘एकैक:’ इत्‍यत्र गुण सन्धि: भविष्‍यति ? Ans- न

ग     ‘तत् + लीन:’ इत्‍यत्र सन्धि: तल्‍लीन: भविष्‍यति ? Ans- आम्

घ    ‘प्रतिदिनम्’ इत्‍यत्र द्रन्‍द्र समास: अस्ति ? Ans- न

ड़    ‘विद्यालय:’ इत्‍यत्र तत्‍पुरूष समास: अस्ति ? Ans- आम्

च    ‘मातापितरौ’ इत्‍यत्र द्वन्‍द्व समास: अस्ति ? Ans- आम्

अधोलिखितानां प्रश्‍नानाम् उत्‍तराणि संस्‍कृत भाषायं लिखत-  

प्र. 6 केन सम: बन्‍धु: नास्ति ?

Ans-उद्यम् सम: बधु:  नास्ति ।

प्र. 7 कृषक: किं करोति स्‍म ?    

Ans- कृषक: क्षैत्रकर्षणं करोति स्‍म ।

प्र. 8 बुद्धिमती केन उपेता पितुर्गृहं प्रति चलिता ?

Ans – बुद्धिमती पुत्रद्वयोपेत्ता पितुर्गृहं प्रति चलिता ।

प्र. 9 भूकम्‍पस्‍य केन्‍द्रबिन्‍दु क: जनपद आसीत् ?

Ans – भूकम्‍पस्‍य, केन्‍द्रबिन्‍दु कच्‍छ जनपद आसीत् ।

प्र.10 मयूर: कथं नृत्‍यमुद्रायां स्थित: भवति ?

Ans- मयूर: पिच्‍छान्  उद्घाट्य नृत्‍यमुद्रायां स्थित: भवति ।

प्र. 11 जननी कीदृशी भ‍वति ?

Ans- जननी तुल्‍यवत्‍सला भवति ।

प्र. 12 वाच्‍यपरिवर्तन कुरूत (कोऽपि द्वौ) –

क     क्रुद्ध: सिंह: धावति । (कर्मवाच्‍ये)

Ans- क्रुद्धेन सिंह: धावयते ।

ख     त्‍वया सत्‍यं कथितम् । (कर्तृवाच्‍ये)

Ans- त्‍वयं सत्‍यं कथियसि ।

ग      लतया गीतं गीयते । (कर्तृवाच्‍ये )

घ     राम: पुस्‍तकं पठति । (कर्मवाच्‍ये )

प्र. 13 अधोलिखितानि वाक्‍यानि क: कं प्रति कथयति । (कोऽपि द्वौ) –

क     वस्‍तुत: वनराज: भवितुं तु अहमेव योग्‍य: । क: कंप्रति

Ans – काक: वनराज: ।

ख    अहं विशालकाय: बलशाली पराक्रमी च । क: कंप्रत

Ans – गज: काक: ।

ग      मम सत्‍यप्रियता तु जनानां कृते उदाहरणास्‍वरूपा । क: कंप्रति

घ    अरे अहिभुक् । नृत्‍यातिरिक्‍तं का तव विशेषता ? क: कंप्रति

प्र. 14 प्रश्‍न निर्माण कुरूत (कोऽपि द्वौ)

क     पुत्रं दृष्‍टुं स: प्रस्थित: ।

Ans – कं द्रष्‍टुं स: प्रस्थित: ।

ख    न्‍यायाधीश: वंकिमचन्‍द्र: अग्‍सीत् ।

Ans – न्‍यायाधीश: क:

ग    तदिदानीम् भूकम्‍पकारणं विचारणीयं तिष्‍ठति ।

घ     तत्‍वार्थस्‍य निर्णय: विवेकेन कर्तु शक्‍य: ।

प्र. 15 अधोलिखितेपु अशुद्ध कारक वाक्‍यानां शुद्धं कुरूत – (कोऽपि द्वौ)

सीता फलं खादसि ।

Ans- सीता फलं खादति

त्‍वम् मानुषात् विभेति ।

Ans – त्‍वम् मानुषात् विभेषि ।

वृक्षेण पत्रं पतति ।
शिवं नम: ।

प्र. 16 अधोलिखितेषु गद्यांशेषु गद्यांशमेकस्‍य प्रश्‍नानां उत्‍तराणि संस्‍कृत भाषायां लिखत –

इयमासीत् भैरवविभीषिका कच्‍छ भूकम्‍पस्‍य ।

पत्र्चोशङ द्विसहस्‍त्ररव्रीष्‍टाष्‍दे (2005 ईस्‍वीये वर्षे)

अपि कश्‍मीर प्रान्‍ते पाकिस्‍तान देशे

च धराया: महाकम्‍पनं जातम् । यस्‍मात्

कारणात् लक्षपरिमिता: जना: अकालकाल: कवलिता: ।

प्रश्‍ना:

क  कदा कश्‍मीर प्रान्‍ते पाकिस्‍तान- देशे च धराया: महाकम्‍पनं जातम् ?

Ans – पत्र्चोशङ द्विसहस्‍त्ररव्रीष्‍टाष्‍दे अपि कश्‍मीर प्रान्‍ते पाकिस्‍तान देशे च धराया: महाकम्‍पनं जातम् ।

ख कति जना: अकालकालकवलिता: ?

Ans लक्षपरिमिता: जना: अकालकाल: कवलिता: ।

ग ‘भूकम्‍पस्‍य’ अस्मिन् पदे का विभक्ति: अस्ति ?

Ans- ‘भूकम्‍पस्‍य’ अस्मिन् पदे का षष्‍ठी विभक्ति: अस्ति ।

प्र. 17  अधोलिखितेषु पद्यांशयो: पठित्‍वा पद्यांशमेकस्‍य प्रश्‍नानाम् उत्‍तराणि संस्‍कृत भाषायां लिखत

अवक्रता यथा चित्रे तथ वाचि भवेद् यदि ।

तदेवाहु: महात्‍मान: समत्‍वमिति तथ्‍यत: ||

प्रश्‍ना:

क वाचि का भवेद् ?

Ans – वाचि अवक्रता भवेत्  ।

        ख चिन्‍ते का भवेत् ?

Ans- चिन्‍ते वाचि भवेत्  ।

        ग  भवेत् इत्‍यस्मिन् पदे क: लकार: अस्ति ?

Ans- भवेत इत्‍यस्मिन् पदे विधिलिड्ंग लकार एक वचन, प्रथम पुरूष अस्ति ।

प्र. 18. अधोलिखितयो: नाट्यांशयो: पठित्‍वा नाट्यांशस्‍य प्रश्‍नानाम् उत्‍तराणि संस्कृत भाषायां लि‍खत –

काक: – (अट्ट हास पूर्णेन –स्‍वरेण ) – सर्वथा अयुक्‍तमेतत् यन्‍मयूर हंस-कोकिल-चक्रवाक- शुक- सारसादिशु पक्षिप्रधानेषु विद्यामानेषु दिवान्‍ध – स्‍यास्‍य करालवक्‍त्रस्‍याभिषेकार्थ सर्वे सज्‍जा: । पूर्णदिनं यावत् निद्रायमाण: एष: कथमस्‍मान् रक्षिष्‍यति ।

प्रश्‍ना:

क निद्रायमाण: क: कथमस्‍मान् रक्षिष्‍यति ?

ख  ‘सर्वथा अयुक्‍तमेतत् इति क: कथयति ?

ग क: धातु: अस्ति ?

अथवा पिक: – (उपहसन्) कथं त्‍वं योग्‍य: वनराज: भवितुं यत्र-तत्र का-का इति कर्कशध्‍वनिना

वातावरणमाकुली करोषि । न रूपम् न ध्‍वनिरस्ति । कृष्‍णवर्णम् मेध्‍यामेध्‍य भक्षकंत्‍वं कथं वनराजं मन्‍यामहे वयम् ?

काक: – अरे ! अरे ! किं जल्‍पसि ? यदि अहं कृष्‍णवर्ण: तर्हित्‍वं किं गौराङग ?

प्रश्‍ना:

क यदि अहं कृष्‍णवर्ण: तर्हि त्‍वं किं गौराङग: ? इति क: कथयति ?

Ans – यदि अहं कृष्‍णवर्ण: तर्हि त्‍वं किं गौराङग: ? इति काक: कथयति ।

ख पिंक: उपहसन् काकं प्रति किं कथयति ?

Ans –पिंक: उपहसन काक: प्रति कर्कशध्‍वनिनाम् कथयति ।

ग ‘कथितम् इत्‍यस्मिन् पदे क: प्रत्‍यय: अस्ति ?

Ans – कथितम्  पदे क: प्रत्‍यय अस्ति ।

प्र. 19 मत्र्जूषात: समुचितं पदं चित्‍वा रिक्‍त स्‍थानानि पूरयत (कोऽपि त्रय: )

(मेध्‍यामेध्‍यभक्षक:,  सर्वदा, देउलाख्‍यो, भृशम्, दैन्‍यं, भूमि: )

क अस्ति ……..ग्राम: । देउलाख्‍यो

ख काक: ……….. भवति । मेध्‍यामेध्‍यभक्षक:

ग पुत्रस्‍य ……….दृष्‍ट् वा अहं रोदिमि । दैन्‍यं

प्र. 20 प्रश्‍नपत्रे समागतान् श्‍लोकान् विहाय स्‍वापाठ्यपुस्‍तकात् सुभाषिद्वयं लिखत ।

Ans-

  1. अमन्‍त्रमक्षरं नास्ति, नास्ति मूलमनौषधम् |

अयोग्‍य: पुरूष: नास्ति योजकस्‍तत्र दुर्लभ: ||

2. सेवितव्‍यो महावृक्ष: फलच्‍छायासमन्वित: |

यदि दैवात् फलं नास्ति छाया केन निवार्यते ||

प्र. 21 स्‍वप्राचार्यस्‍य कृ‍ते ज्‍वरपीड़ा कारणेन दिनद्वयस्‍य अवकाश प्रार्थना पत्रं संस्‍कृते  लिखत ?

‘अथवा’ स्‍वमित्रं प्रति दशमी कक्षायां प्रथमं स्‍थानं प्राप्‍त्‍यावसरे शुभकामना पत्रं संस्‍कृते लिखत ?

प्र. 22 अ‍धोलिखितं अपठितं गद्यांशं  सम्‍यक् पठित्‍वा प्रश्‍नानाम् उत्‍तराणि संस्‍कृतभाषायां लिखंत

संसारे जना: सुखम् इच्‍छन्ति । सुखं च धनेन एवं प्राप्‍तुं शक्‍यते । अत: धनोपार्जनस्‍य आवश्‍यकता भवति यस्‍य पार्श्‍वे धनं भवति स: सुखेन शेते । निर्धनं पुरूषं तु मित्राणि अपि त्‍यजन्ति । चौर्येण, कपटेन, च प्राप्‍तं धनं विनाशकरं भवति । कृषिकर्मणा, व्‍यापारेण, परिश्रमेण च प्राप्‍तं धनं फलानि । यद् धनं फलति तेनैव सुखं प्राप्‍यते । धनहीनोऽपि सुखी भवति । सुखं तु मनसा अनुभूयते । यत्र संतोष:, तत्रैव वस्‍तुत: सुखम् ।

प्रश्‍ना: क कुत्र जना: सुखम् इच्‍छन्ति ?

ख काभ्‍याम् प्राप्‍तं धनं विनाशकरं भवति ?

ग  वस्‍तुत: कुत्र सुखं वर्तते ?

घ ‘प्राप्‍तुम्’ इत्‍यस्मिन् पदे क: प्रत्‍यय: अस्ति ?

प्र. 23 अधोलिखितेषु एकं विषयं स्‍वीकृत्‍य संस्‍कृते निबन्‍ध’ लिखत –

क संस्‍कृत भाषाया: महत्‍वम्

ख छात्र जीवनम्

ग वृक्षारोपणम्

घ सदाचार: